A 980-56(2) Laghustuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/56
Title: Laghustuti
Dimensions: 20.8 x 7.2 cm x 16 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1146
Remarks:


Reel No. A 980-56 MTM Inventory No. 42746

Reel No.: A 980/56b

Title Laghustuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete; damaged on the sides

Size 20.8 x 7.2 cm

Folios 16

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696/1146

Manuscript Features

  1. Pañcamīstavarāja (on exps. 2t–14t)
  2. Laghustuti (on exps. 14t–19t)

After the second text there are some verses on praise of Lord Śiva.

Excerpts

Beginning

❖ oṃ namaḥ śrīs (!) tripurāyaiḥ (!) |

vidyutpuñjaṃ tāṃ namāmi satataṃ prāgbhāvasūṣmān girān

sūtyā bhaṣmamṛṇālatantunivahān durbhidya liṃgatrayaṃ |

prāpyārddhañ ca visargabindumukulāṃ pīyūṣadhārārasaṃ

pītvā bidrumacandadrumamayīṃ śaktiṃ parāṃ kīśakīṃ || 1 || (exp. 14t5–7)

End

tārā tvaṃ sugatāgame bhagavatī gaurī ca śaivāgame

cakrā kauliki sāsane jinamaye padmāvīviśrutā (!) |

gāyatrī śrutisālinā prakṛtiritya (!) ckāca (!) śākāgame

mātaḥ kauli vikiṃ prabhūtajananivyāptaṃ samastaṃ tvayā || 24 ||

nivyāja yadi bhaktirasti varade tvatpādapadmadvaye

yan me satyatha vṛttike bhagavatī pradveṣine ye narāḥ ||

teṣāṃ mūlanipātaghātagahanaṃ vakṣasthalādeḥ bhṛśaṃ

māma (!) āsavaraktamiśravalidaṃ tukhe (!) devatāḥ || 25 ||

jadi (!) japasi jāḍāt (!) māstai (!) pūrīṃ (!) trirājaṃ

bhavati bhuvi kavindraḥ (!) sarvvavādīr jitendraḥ |

sa bhavati kavirājaḥ marttamātaṃ gagaṇḍe

śravanajalamadāghaiḥ tiṣṭhate dvāradeśāt || 26 || (exp. 18b3–19t4)

Colophon

iti laghustuti samāpta || 7 || (exp. 19t4)

Microfilm Details

Reel No. A 980/56b

Date of Filming 10-02-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 30-08-2007

Bibliography