A 980-56(2) Laghustuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/56
Title: Laghustuti
Dimensions: 20.8 x 7.2 cm x 16 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1146
Remarks:
Reel No. A 980-56 MTM Inventory No. 42746
Reel No.: A 980/56b
Title Laghustuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete; damaged on the sides
Size 20.8 x 7.2 cm
Folios 16
Lines per Folio 7
Place of Deposit NAK
Accession No. 1/1696/1146
Manuscript Features
- Pañcamīstavarāja (on exps. 2t–14t)
- Laghustuti (on exps. 14t–19t)
After the second text there are some verses on praise of Lord Śiva.
Excerpts
Beginning
❖ oṃ namaḥ śrīs (!) tripurāyaiḥ (!) |
vidyutpuñjaṃ tāṃ namāmi satataṃ prāgbhāvasūṣmān girān
sūtyā bhaṣmamṛṇālatantunivahān durbhidya liṃgatrayaṃ |
prāpyārddhañ ca visargabindumukulāṃ pīyūṣadhārārasaṃ
pītvā bidrumacandadrumamayīṃ śaktiṃ parāṃ kīśakīṃ || 1 || (exp. 14t5–7)
End
tārā tvaṃ sugatāgame bhagavatī gaurī ca śaivāgame
cakrā kauliki sāsane jinamaye padmāvīviśrutā (!) |
gāyatrī śrutisālinā prakṛtiritya (!) ckāca (!) śākāgame
mātaḥ kauli vikiṃ prabhūtajananivyāptaṃ samastaṃ tvayā || 24 ||
nivyāja yadi bhaktirasti varade tvatpādapadmadvaye
yan me satyatha vṛttike bhagavatī pradveṣine ye narāḥ ||
teṣāṃ mūlanipātaghātagahanaṃ vakṣasthalādeḥ bhṛśaṃ
māma (!) āsavaraktamiśravalidaṃ tukhe (!) devatāḥ || 25 ||
jadi (!) japasi jāḍāt (!) māstai (!) pūrīṃ (!) trirājaṃ
bhavati bhuvi kavindraḥ (!) sarvvavādīr jitendraḥ |
sa bhavati kavirājaḥ marttamātaṃ gagaṇḍe
śravanajalamadāghaiḥ tiṣṭhate dvāradeśāt || 26 || (exp. 18b3–19t4)
Colophon
iti laghustuti samāpta || 7 || (exp. 19t4)
Microfilm Details
Reel No. A 980/56b
Date of Filming 10-02-1985
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 30-08-2007
Bibliography